सुबन्तावली दुर्गम

Roma

नपुंसकम्एकद्विबहु
प्रथमादुर्गमम् दुर्गमे दुर्गमाणि
सम्बोधनम्दुर्गम दुर्गमे दुर्गमाणि
द्वितीयादुर्गमम् दुर्गमे दुर्गमाणि
तृतीयादुर्गमेण दुर्गमाभ्याम् दुर्गमैः
चतुर्थीदुर्गमाय दुर्गमाभ्याम् दुर्गमेभ्यः
पञ्चमीदुर्गमात् दुर्गमाभ्याम् दुर्गमेभ्यः
षष्ठीदुर्गमस्य दुर्गमयोः दुर्गमाणाम्
सप्तमीदुर्गमे दुर्गमयोः दुर्गमेषु

समास दुर्गम

अव्यय ॰दुर्गमम् ॰दुर्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria