Declension table of durgama

Deva

MasculineSingularDualPlural
Nominativedurgamaḥ durgamau durgamāḥ
Vocativedurgama durgamau durgamāḥ
Accusativedurgamam durgamau durgamān
Instrumentaldurgameṇa durgamābhyām durgamaiḥ durgamebhiḥ
Dativedurgamāya durgamābhyām durgamebhyaḥ
Ablativedurgamāt durgamābhyām durgamebhyaḥ
Genitivedurgamasya durgamayoḥ durgamāṇām
Locativedurgame durgamayoḥ durgameṣu

Compound durgama -

Adverb -durgamam -durgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria