Declension table of durgāstuti

Deva

FeminineSingularDualPlural
Nominativedurgāstutiḥ durgāstutī durgāstutayaḥ
Vocativedurgāstute durgāstutī durgāstutayaḥ
Accusativedurgāstutim durgāstutī durgāstutīḥ
Instrumentaldurgāstutyā durgāstutibhyām durgāstutibhiḥ
Dativedurgāstutyai durgāstutaye durgāstutibhyām durgāstutibhyaḥ
Ablativedurgāstutyāḥ durgāstuteḥ durgāstutibhyām durgāstutibhyaḥ
Genitivedurgāstutyāḥ durgāstuteḥ durgāstutyoḥ durgāstutīnām
Locativedurgāstutyām durgāstutau durgāstutyoḥ durgāstutiṣu

Compound durgāstuti -

Adverb -durgāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria