Declension table of durdharma

Deva

NeuterSingularDualPlural
Nominativedurdharmam durdharme durdharmāṇi
Vocativedurdharma durdharme durdharmāṇi
Accusativedurdharmam durdharme durdharmāṇi
Instrumentaldurdharmeṇa durdharmābhyām durdharmaiḥ
Dativedurdharmāya durdharmābhyām durdharmebhyaḥ
Ablativedurdharmāt durdharmābhyām durdharmebhyaḥ
Genitivedurdharmasya durdharmayoḥ durdharmāṇām
Locativedurdharme durdharmayoḥ durdharmeṣu

Compound durdharma -

Adverb -durdharmam -durdharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria