Declension table of durdharma

Deva

MasculineSingularDualPlural
Nominativedurdharmaḥ durdharmau durdharmāḥ
Vocativedurdharma durdharmau durdharmāḥ
Accusativedurdharmam durdharmau durdharmān
Instrumentaldurdharmeṇa durdharmābhyām durdharmaiḥ durdharmebhiḥ
Dativedurdharmāya durdharmābhyām durdharmebhyaḥ
Ablativedurdharmāt durdharmābhyām durdharmebhyaḥ
Genitivedurdharmasya durdharmayoḥ durdharmāṇām
Locativedurdharme durdharmayoḥ durdharmeṣu

Compound durdharma -

Adverb -durdharmam -durdharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria