Declension table of durdaśāpanna

Deva

NeuterSingularDualPlural
Nominativedurdaśāpannam durdaśāpanne durdaśāpannāni
Vocativedurdaśāpanna durdaśāpanne durdaśāpannāni
Accusativedurdaśāpannam durdaśāpanne durdaśāpannāni
Instrumentaldurdaśāpannena durdaśāpannābhyām durdaśāpannaiḥ
Dativedurdaśāpannāya durdaśāpannābhyām durdaśāpannebhyaḥ
Ablativedurdaśāpannāt durdaśāpannābhyām durdaśāpannebhyaḥ
Genitivedurdaśāpannasya durdaśāpannayoḥ durdaśāpannānām
Locativedurdaśāpanne durdaśāpannayoḥ durdaśāpanneṣu

Compound durdaśāpanna -

Adverb -durdaśāpannam -durdaśāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria