सुबन्तावली दुर्दशापन्न

Roma

पुमान्एकद्विबहु
प्रथमादुर्दशापन्नः दुर्दशापन्नौ दुर्दशापन्नाः
सम्बोधनम्दुर्दशापन्न दुर्दशापन्नौ दुर्दशापन्नाः
द्वितीयादुर्दशापन्नम् दुर्दशापन्नौ दुर्दशापन्नान्
तृतीयादुर्दशापन्नेन दुर्दशापन्नाभ्याम् दुर्दशापन्नैः दुर्दशापन्नेभिः
चतुर्थीदुर्दशापन्नाय दुर्दशापन्नाभ्याम् दुर्दशापन्नेभ्यः
पञ्चमीदुर्दशापन्नात् दुर्दशापन्नाभ्याम् दुर्दशापन्नेभ्यः
षष्ठीदुर्दशापन्नस्य दुर्दशापन्नयोः दुर्दशापन्नानाम्
सप्तमीदुर्दशापन्ने दुर्दशापन्नयोः दुर्दशापन्नेषु

समास दुर्दशापन्न

अव्यय ॰दुर्दशापन्नम् ॰दुर्दशापन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria