Declension table of durdaivavat

Deva

MasculineSingularDualPlural
Nominativedurdaivavān durdaivavantau durdaivavantaḥ
Vocativedurdaivavan durdaivavantau durdaivavantaḥ
Accusativedurdaivavantam durdaivavantau durdaivavataḥ
Instrumentaldurdaivavatā durdaivavadbhyām durdaivavadbhiḥ
Dativedurdaivavate durdaivavadbhyām durdaivavadbhyaḥ
Ablativedurdaivavataḥ durdaivavadbhyām durdaivavadbhyaḥ
Genitivedurdaivavataḥ durdaivavatoḥ durdaivavatām
Locativedurdaivavati durdaivavatoḥ durdaivavatsu

Compound durdaivavat -

Adverb -durdaivavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria