Declension table of durbodha

Deva

NeuterSingularDualPlural
Nominativedurbodham durbodhe durbodhāni
Vocativedurbodha durbodhe durbodhāni
Accusativedurbodham durbodhe durbodhāni
Instrumentaldurbodhena durbodhābhyām durbodhaiḥ
Dativedurbodhāya durbodhābhyām durbodhebhyaḥ
Ablativedurbodhāt durbodhābhyām durbodhebhyaḥ
Genitivedurbodhasya durbodhayoḥ durbodhānām
Locativedurbodhe durbodhayoḥ durbodheṣu

Compound durbodha -

Adverb -durbodham -durbodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria