Declension table of durbhikṣa

Deva

NeuterSingularDualPlural
Nominativedurbhikṣam durbhikṣe durbhikṣāṇi
Vocativedurbhikṣa durbhikṣe durbhikṣāṇi
Accusativedurbhikṣam durbhikṣe durbhikṣāṇi
Instrumentaldurbhikṣeṇa durbhikṣābhyām durbhikṣaiḥ
Dativedurbhikṣāya durbhikṣābhyām durbhikṣebhyaḥ
Ablativedurbhikṣāt durbhikṣābhyām durbhikṣebhyaḥ
Genitivedurbhikṣasya durbhikṣayoḥ durbhikṣāṇām
Locativedurbhikṣe durbhikṣayoḥ durbhikṣeṣu

Compound durbhikṣa -

Adverb -durbhikṣam -durbhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria