Declension table of durbhidaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durbhidam | durbhide | durbhidāni |
Vocative | durbhida | durbhide | durbhidāni |
Accusative | durbhidam | durbhide | durbhidāni |
Instrumental | durbhidena | durbhidābhyām | durbhidaiḥ |
Dative | durbhidāya | durbhidābhyām | durbhidebhyaḥ |
Ablative | durbhidāt | durbhidābhyām | durbhidebhyaḥ |
Genitive | durbhidasya | durbhidayoḥ | durbhidānām |
Locative | durbhide | durbhidayoḥ | durbhideṣu |