Declension table of durbhida

Deva

NeuterSingularDualPlural
Nominativedurbhidam durbhide durbhidāni
Vocativedurbhida durbhide durbhidāni
Accusativedurbhidam durbhide durbhidāni
Instrumentaldurbhidena durbhidābhyām durbhidaiḥ
Dativedurbhidāya durbhidābhyām durbhidebhyaḥ
Ablativedurbhidāt durbhidābhyām durbhidebhyaḥ
Genitivedurbhidasya durbhidayoḥ durbhidānām
Locativedurbhide durbhidayoḥ durbhideṣu

Compound durbhida -

Adverb -durbhidam -durbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria