Declension table of durbhida

Deva

MasculineSingularDualPlural
Nominativedurbhidaḥ durbhidau durbhidāḥ
Vocativedurbhida durbhidau durbhidāḥ
Accusativedurbhidam durbhidau durbhidān
Instrumentaldurbhidena durbhidābhyām durbhidaiḥ
Dativedurbhidāya durbhidābhyām durbhidebhyaḥ
Ablativedurbhidāt durbhidābhyām durbhidebhyaḥ
Genitivedurbhidasya durbhidayoḥ durbhidānām
Locativedurbhide durbhidayoḥ durbhideṣu

Compound durbhida -

Adverb -durbhidam -durbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria