Declension table of durbhāvana

Deva

MasculineSingularDualPlural
Nominativedurbhāvanaḥ durbhāvanau durbhāvanāḥ
Vocativedurbhāvana durbhāvanau durbhāvanāḥ
Accusativedurbhāvanam durbhāvanau durbhāvanān
Instrumentaldurbhāvanena durbhāvanābhyām durbhāvanaiḥ durbhāvanebhiḥ
Dativedurbhāvanāya durbhāvanābhyām durbhāvanebhyaḥ
Ablativedurbhāvanāt durbhāvanābhyām durbhāvanebhyaḥ
Genitivedurbhāvanasya durbhāvanayoḥ durbhāvanānām
Locativedurbhāvane durbhāvanayoḥ durbhāvaneṣu

Compound durbhāvana -

Adverb -durbhāvanam -durbhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria