सुबन्तावली दुर्बलाचार्य

Roma

पुमान्एकद्विबहु
प्रथमादुर्बलाचार्यः दुर्बलाचार्यौ दुर्बलाचार्याः
सम्बोधनम्दुर्बलाचार्य दुर्बलाचार्यौ दुर्बलाचार्याः
द्वितीयादुर्बलाचार्यम् दुर्बलाचार्यौ दुर्बलाचार्यान्
तृतीयादुर्बलाचार्येण दुर्बलाचार्याभ्याम् दुर्बलाचार्यैः दुर्बलाचार्येभिः
चतुर्थीदुर्बलाचार्याय दुर्बलाचार्याभ्याम् दुर्बलाचार्येभ्यः
पञ्चमीदुर्बलाचार्यात् दुर्बलाचार्याभ्याम् दुर्बलाचार्येभ्यः
षष्ठीदुर्बलाचार्यस्य दुर्बलाचार्ययोः दुर्बलाचार्याणाम्
सप्तमीदुर्बलाचार्ये दुर्बलाचार्ययोः दुर्बलाचार्येषु

समास दुर्बलाचार्य

अव्यय ॰दुर्बलाचार्यम् ॰दुर्बलाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria