सुबन्तावली दुर्बल

Roma

पुमान्एकद्विबहु
प्रथमादुर्बलः दुर्बलौ दुर्बलाः
सम्बोधनम्दुर्बल दुर्बलौ दुर्बलाः
द्वितीयादुर्बलम् दुर्बलौ दुर्बलान्
तृतीयादुर्बलेन दुर्बलाभ्याम् दुर्बलैः दुर्बलेभिः
चतुर्थीदुर्बलाय दुर्बलाभ्याम् दुर्बलेभ्यः
पञ्चमीदुर्बलात् दुर्बलाभ्याम् दुर्बलेभ्यः
षष्ठीदुर्बलस्य दुर्बलयोः दुर्बलानाम्
सप्तमीदुर्बले दुर्बलयोः दुर्बलेषु

समास दुर्बल

अव्यय ॰दुर्बलम् ॰दुर्बलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria