Declension table of duranvaya

Deva

NeuterSingularDualPlural
Nominativeduranvayam duranvaye duranvayāni
Vocativeduranvaya duranvaye duranvayāni
Accusativeduranvayam duranvaye duranvayāni
Instrumentalduranvayena duranvayābhyām duranvayaiḥ
Dativeduranvayāya duranvayābhyām duranvayebhyaḥ
Ablativeduranvayāt duranvayābhyām duranvayebhyaḥ
Genitiveduranvayasya duranvayayoḥ duranvayānām
Locativeduranvaye duranvayayoḥ duranvayeṣu

Compound duranvaya -

Adverb -duranvayam -duranvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria