Declension table of durāśaya

Deva

NeuterSingularDualPlural
Nominativedurāśayam durāśaye durāśayāni
Vocativedurāśaya durāśaye durāśayāni
Accusativedurāśayam durāśaye durāśayāni
Instrumentaldurāśayena durāśayābhyām durāśayaiḥ
Dativedurāśayāya durāśayābhyām durāśayebhyaḥ
Ablativedurāśayāt durāśayābhyām durāśayebhyaḥ
Genitivedurāśayasya durāśayayoḥ durāśayānām
Locativedurāśaye durāśayayoḥ durāśayeṣu

Compound durāśaya -

Adverb -durāśayam -durāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria