Declension table of durātman

Deva

MasculineSingularDualPlural
Nominativedurātmā durātmānau durātmānaḥ
Vocativedurātman durātmānau durātmānaḥ
Accusativedurātmānam durātmānau durātmanaḥ
Instrumentaldurātmanā durātmabhyām durātmabhiḥ
Dativedurātmane durātmabhyām durātmabhyaḥ
Ablativedurātmanaḥ durātmabhyām durātmabhyaḥ
Genitivedurātmanaḥ durātmanoḥ durātmanām
Locativedurātmani durātmanoḥ durātmasu

Compound durātma -

Adverb -durātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria