Declension table of durāroha

Deva

MasculineSingularDualPlural
Nominativedurārohaḥ durārohau durārohāḥ
Vocativedurāroha durārohau durārohāḥ
Accusativedurāroham durārohau durārohān
Instrumentaldurāroheṇa durārohābhyām durārohaiḥ durārohebhiḥ
Dativedurārohāya durārohābhyām durārohebhyaḥ
Ablativedurārohāt durārohābhyām durārohebhyaḥ
Genitivedurārohasya durārohayoḥ durārohāṇām
Locativedurārohe durārohayoḥ durāroheṣu

Compound durāroha -

Adverb -durāroham -durārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria