Declension table of durāgama

Deva

NeuterSingularDualPlural
Nominativedurāgamam durāgame durāgamāṇi
Vocativedurāgama durāgame durāgamāṇi
Accusativedurāgamam durāgame durāgamāṇi
Instrumentaldurāgameṇa durāgamābhyām durāgamaiḥ
Dativedurāgamāya durāgamābhyām durāgamebhyaḥ
Ablativedurāgamāt durāgamābhyām durāgamebhyaḥ
Genitivedurāgamasya durāgamayoḥ durāgamāṇām
Locativedurāgame durāgamayoḥ durāgameṣu

Compound durāgama -

Adverb -durāgamam -durāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria