सुबन्तावली दुरागम

Roma

पुमान्एकद्विबहु
प्रथमादुरागमः दुरागमौ दुरागमाः
सम्बोधनम्दुरागम दुरागमौ दुरागमाः
द्वितीयादुरागमम् दुरागमौ दुरागमान्
तृतीयादुरागमेण दुरागमाभ्याम् दुरागमैः दुरागमेभिः
चतुर्थीदुरागमाय दुरागमाभ्याम् दुरागमेभ्यः
पञ्चमीदुरागमात् दुरागमाभ्याम् दुरागमेभ्यः
षष्ठीदुरागमस्य दुरागमयोः दुरागमाणाम्
सप्तमीदुरागमे दुरागमयोः दुरागमेषु

समास दुरागम

अव्यय ॰दुरागमम् ॰दुरागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria