Declension table of durādharṣa

Deva

NeuterSingularDualPlural
Nominativedurādharṣam durādharṣe durādharṣāṇi
Vocativedurādharṣa durādharṣe durādharṣāṇi
Accusativedurādharṣam durādharṣe durādharṣāṇi
Instrumentaldurādharṣeṇa durādharṣābhyām durādharṣaiḥ
Dativedurādharṣāya durādharṣābhyām durādharṣebhyaḥ
Ablativedurādharṣāt durādharṣābhyām durādharṣebhyaḥ
Genitivedurādharṣasya durādharṣayoḥ durādharṣāṇām
Locativedurādharṣe durādharṣayoḥ durādharṣeṣu

Compound durādharṣa -

Adverb -durādharṣam -durādharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria