Declension table of durācāra

Deva

NeuterSingularDualPlural
Nominativedurācāram durācāre durācārāṇi
Vocativedurācāra durācāre durācārāṇi
Accusativedurācāram durācāre durācārāṇi
Instrumentaldurācāreṇa durācārābhyām durācāraiḥ
Dativedurācārāya durācārābhyām durācārebhyaḥ
Ablativedurācārāt durācārābhyām durācārebhyaḥ
Genitivedurācārasya durācārayoḥ durācārāṇām
Locativedurācāre durācārayoḥ durācāreṣu

Compound durācāra -

Adverb -durācāram -durācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria