Declension table of durācāra

Deva

MasculineSingularDualPlural
Nominativedurācāraḥ durācārau durācārāḥ
Vocativedurācāra durācārau durācārāḥ
Accusativedurācāram durācārau durācārān
Instrumentaldurācāreṇa durācārābhyām durācāraiḥ
Dativedurācārāya durācārābhyām durācārebhyaḥ
Ablativedurācārāt durācārābhyām durācārebhyaḥ
Genitivedurācārasya durācārayoḥ durācārāṇām
Locativedurācāre durācārayoḥ durācāreṣu

Compound durācāra -

Adverb -durācāram -durācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria