Declension table of durṇāman

Deva

NeuterSingularDualPlural
Nominativedurṇāma durṇāmnī durṇāmāni
Vocativedurṇāman durṇāma durṇāmnī durṇāmāni
Accusativedurṇāma durṇāmnī durṇāmāni
Instrumentaldurṇāmnā durṇāmabhyām durṇāmabhiḥ
Dativedurṇāmne durṇāmabhyām durṇāmabhyaḥ
Ablativedurṇāmnaḥ durṇāmabhyām durṇāmabhyaḥ
Genitivedurṇāmnaḥ durṇāmnoḥ durṇāmnām
Locativedurṇāmni durṇāmani durṇāmnoḥ durṇāmasu

Compound durṇāma -

Adverb -durṇāma -durṇāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria