Declension table of dundubhī

Deva

FeminineSingularDualPlural
Nominativedundubhī dundubhyau dundubhyaḥ
Vocativedundubhi dundubhyau dundubhyaḥ
Accusativedundubhīm dundubhyau dundubhīḥ
Instrumentaldundubhyā dundubhībhyām dundubhībhiḥ
Dativedundubhyai dundubhībhyām dundubhībhyaḥ
Ablativedundubhyāḥ dundubhībhyām dundubhībhyaḥ
Genitivedundubhyāḥ dundubhyoḥ dundubhīnām
Locativedundubhyām dundubhyoḥ dundubhīṣu

Compound dundubhi - dundubhī -

Adverb -dundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria