Declension table of dundubhi

Deva

FeminineSingularDualPlural
Nominativedundubhiḥ dundubhī dundubhayaḥ
Vocativedundubhe dundubhī dundubhayaḥ
Accusativedundubhim dundubhī dundubhīḥ
Instrumentaldundubhyā dundubhibhyām dundubhibhiḥ
Dativedundubhyai dundubhaye dundubhibhyām dundubhibhyaḥ
Ablativedundubhyāḥ dundubheḥ dundubhibhyām dundubhibhyaḥ
Genitivedundubhyāḥ dundubheḥ dundubhyoḥ dundubhīnām
Locativedundubhyām dundubhau dundubhyoḥ dundubhiṣu

Compound dundubhi -

Adverb -dundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria