Declension table of duhyamāna

Deva

MasculineSingularDualPlural
Nominativeduhyamānaḥ duhyamānau duhyamānāḥ
Vocativeduhyamāna duhyamānau duhyamānāḥ
Accusativeduhyamānam duhyamānau duhyamānān
Instrumentalduhyamānena duhyamānābhyām duhyamānaiḥ
Dativeduhyamānāya duhyamānābhyām duhyamānebhyaḥ
Ablativeduhyamānāt duhyamānābhyām duhyamānebhyaḥ
Genitiveduhyamānasya duhyamānayoḥ duhyamānānām
Locativeduhyamāne duhyamānayoḥ duhyamāneṣu

Compound duhyamāna -

Adverb -duhyamānam -duhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria