Declension table of duhya

Deva

MasculineSingularDualPlural
Nominativeduhyaḥ duhyau duhyāḥ
Vocativeduhya duhyau duhyāḥ
Accusativeduhyam duhyau duhyān
Instrumentalduhyena duhyābhyām duhyaiḥ duhyebhiḥ
Dativeduhyāya duhyābhyām duhyebhyaḥ
Ablativeduhyāt duhyābhyām duhyebhyaḥ
Genitiveduhyasya duhyayoḥ duhyānām
Locativeduhye duhyayoḥ duhyeṣu

Compound duhya -

Adverb -duhyam -duhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria