Declension table of duhitṛ

Deva

NeuterSingularDualPlural
Nominativeduhitṛ duhitṛṇī duhitṝṇi
Vocativeduhitṛ duhitṛṇī duhitṝṇi
Accusativeduhitṛ duhitṛṇī duhitṝṇi
Instrumentalduhitṛṇā duhitṛbhyām duhitṛbhiḥ
Dativeduhitṛṇe duhitṛbhyām duhitṛbhyaḥ
Ablativeduhitṛṇaḥ duhitṛbhyām duhitṛbhyaḥ
Genitiveduhitṛṇaḥ duhitṛṇoḥ duhitṝṇām
Locativeduhitṛṇi duhitṛṇoḥ duhitṛṣu

Compound duhitṛ -

Adverb -duhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria