Declension table of dugha

Deva

NeuterSingularDualPlural
Nominativedugham dughe dughāni
Vocativedugha dughe dughāni
Accusativedugham dughe dughāni
Instrumentaldughena dughābhyām dughaiḥ
Dativedughāya dughābhyām dughebhyaḥ
Ablativedughāt dughābhyām dughebhyaḥ
Genitivedughasya dughayoḥ dughānām
Locativedughe dughayoḥ dugheṣu

Compound dugha -

Adverb -dugham -dughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria