Declension table of dugha

Deva

MasculineSingularDualPlural
Nominativedughaḥ dughau dughāḥ
Vocativedugha dughau dughāḥ
Accusativedugham dughau dughān
Instrumentaldughena dughābhyām dughaiḥ dughebhiḥ
Dativedughāya dughābhyām dughebhyaḥ
Ablativedughāt dughābhyām dughebhyaḥ
Genitivedughasya dughayoḥ dughānām
Locativedughe dughayoḥ dugheṣu

Compound dugha -

Adverb -dugham -dughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria