Declension table of ?dugdhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dugdhavat | dugdhavantī dugdhavatī | dugdhavanti |
Vocative | dugdhavat | dugdhavantī dugdhavatī | dugdhavanti |
Accusative | dugdhavat | dugdhavantī dugdhavatī | dugdhavanti |
Instrumental | dugdhavatā | dugdhavadbhyām | dugdhavadbhiḥ |
Dative | dugdhavate | dugdhavadbhyām | dugdhavadbhyaḥ |
Ablative | dugdhavataḥ | dugdhavadbhyām | dugdhavadbhyaḥ |
Genitive | dugdhavataḥ | dugdhavatoḥ | dugdhavatām |
Locative | dugdhavati | dugdhavatoḥ | dugdhavatsu |