सुबन्तावली ?दुग्धवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादुग्धवत् दुग्धवन्ती दुग्धवती दुग्धवन्ति
सम्बोधनम्दुग्धवत् दुग्धवन्ती दुग्धवती दुग्धवन्ति
द्वितीयादुग्धवत् दुग्धवन्ती दुग्धवती दुग्धवन्ति
तृतीयादुग्धवता दुग्धवद्भ्याम् दुग्धवद्भिः
चतुर्थीदुग्धवते दुग्धवद्भ्याम् दुग्धवद्भ्यः
पञ्चमीदुग्धवतः दुग्धवद्भ्याम् दुग्धवद्भ्यः
षष्ठीदुग्धवतः दुग्धवतोः दुग्धवताम्
सप्तमीदुग्धवति दुग्धवतोः दुग्धवत्सु

अव्यय ॰दुग्धवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria