Declension table of ?dugdhavat

Deva

NeuterSingularDualPlural
Nominativedugdhavat dugdhavantī dugdhavatī dugdhavanti
Vocativedugdhavat dugdhavantī dugdhavatī dugdhavanti
Accusativedugdhavat dugdhavantī dugdhavatī dugdhavanti
Instrumentaldugdhavatā dugdhavadbhyām dugdhavadbhiḥ
Dativedugdhavate dugdhavadbhyām dugdhavadbhyaḥ
Ablativedugdhavataḥ dugdhavadbhyām dugdhavadbhyaḥ
Genitivedugdhavataḥ dugdhavatoḥ dugdhavatām
Locativedugdhavati dugdhavatoḥ dugdhavatsu

Adverb -dugdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria