Declension table of ?dugdhadā

Deva

FeminineSingularDualPlural
Nominativedugdhadā dugdhade dugdhadāḥ
Vocativedugdhade dugdhade dugdhadāḥ
Accusativedugdhadām dugdhade dugdhadāḥ
Instrumentaldugdhadayā dugdhadābhyām dugdhadābhiḥ
Dativedugdhadāyai dugdhadābhyām dugdhadābhyaḥ
Ablativedugdhadāyāḥ dugdhadābhyām dugdhadābhyaḥ
Genitivedugdhadāyāḥ dugdhadayoḥ dugdhadānām
Locativedugdhadāyām dugdhadayoḥ dugdhadāsu

Adverb -dugdhadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria