सुबन्तावली ?दुग्धदा

Roma

स्त्रीएकद्विबहु
प्रथमादुग्धदा दुग्धदे दुग्धदाः
सम्बोधनम्दुग्धदे दुग्धदे दुग्धदाः
द्वितीयादुग्धदाम् दुग्धदे दुग्धदाः
तृतीयादुग्धदया दुग्धदाभ्याम् दुग्धदाभिः
चतुर्थीदुग्धदायै दुग्धदाभ्याम् दुग्धदाभ्यः
पञ्चमीदुग्धदायाः दुग्धदाभ्याम् दुग्धदाभ्यः
षष्ठीदुग्धदायाः दुग्धदयोः दुग्धदानाम्
सप्तमीदुग्धदायाम् दुग्धदयोः दुग्धदासु

अव्यय ॰दुग्धदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria