Declension table of ?dududrūṣuṣī

Deva

FeminineSingularDualPlural
Nominativedududrūṣuṣī dududrūṣuṣyau dududrūṣuṣyaḥ
Vocativedududrūṣuṣi dududrūṣuṣyau dududrūṣuṣyaḥ
Accusativedududrūṣuṣīm dududrūṣuṣyau dududrūṣuṣīḥ
Instrumentaldududrūṣuṣyā dududrūṣuṣībhyām dududrūṣuṣībhiḥ
Dativedududrūṣuṣyai dududrūṣuṣībhyām dududrūṣuṣībhyaḥ
Ablativedududrūṣuṣyāḥ dududrūṣuṣībhyām dududrūṣuṣībhyaḥ
Genitivedududrūṣuṣyāḥ dududrūṣuṣyoḥ dududrūṣuṣīṇām
Locativedududrūṣuṣyām dududrūṣuṣyoḥ dududrūṣuṣīṣu

Compound dududrūṣuṣi - dududrūṣuṣī -

Adverb -dududrūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria