सुबन्तावली ?दुदुद्रूषुषी

Roma

स्त्रीएकद्विबहु
प्रथमादुदुद्रूषुषी दुदुद्रूषुष्यौ दुदुद्रूषुष्यः
सम्बोधनम्दुदुद्रूषुषि दुदुद्रूषुष्यौ दुदुद्रूषुष्यः
द्वितीयादुदुद्रूषुषीम् दुदुद्रूषुष्यौ दुदुद्रूषुषीः
तृतीयादुदुद्रूषुष्या दुदुद्रूषुषीभ्याम् दुदुद्रूषुषीभिः
चतुर्थीदुदुद्रूषुष्यै दुदुद्रूषुषीभ्याम् दुदुद्रूषुषीभ्यः
पञ्चमीदुदुद्रूषुष्याः दुदुद्रूषुषीभ्याम् दुदुद्रूषुषीभ्यः
षष्ठीदुदुद्रूषुष्याः दुदुद्रूषुष्योः दुदुद्रूषुषीणाम्
सप्तमीदुदुद्रूषुष्याम् दुदुद्रूषुष्योः दुदुद्रूषुषीषु

समास दुदुद्रूषुषि दुदुद्रूषुषी

अव्यय ॰दुदुद्रूषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria