Declension table of ?dudhukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedudhukṣyamāṇaḥ dudhukṣyamāṇau dudhukṣyamāṇāḥ
Vocativedudhukṣyamāṇa dudhukṣyamāṇau dudhukṣyamāṇāḥ
Accusativedudhukṣyamāṇam dudhukṣyamāṇau dudhukṣyamāṇān
Instrumentaldudhukṣyamāṇena dudhukṣyamāṇābhyām dudhukṣyamāṇaiḥ dudhukṣyamāṇebhiḥ
Dativedudhukṣyamāṇāya dudhukṣyamāṇābhyām dudhukṣyamāṇebhyaḥ
Ablativedudhukṣyamāṇāt dudhukṣyamāṇābhyām dudhukṣyamāṇebhyaḥ
Genitivedudhukṣyamāṇasya dudhukṣyamāṇayoḥ dudhukṣyamāṇānām
Locativedudhukṣyamāṇe dudhukṣyamāṇayoḥ dudhukṣyamāṇeṣu

Compound dudhukṣyamāṇa -

Adverb -dudhukṣyamāṇam -dudhukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria