Declension table of ?dudhukṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyamāṇaḥ | dudhukṣyamāṇau | dudhukṣyamāṇāḥ |
Vocative | dudhukṣyamāṇa | dudhukṣyamāṇau | dudhukṣyamāṇāḥ |
Accusative | dudhukṣyamāṇam | dudhukṣyamāṇau | dudhukṣyamāṇān |
Instrumental | dudhukṣyamāṇena | dudhukṣyamāṇābhyām | dudhukṣyamāṇaiḥ dudhukṣyamāṇebhiḥ |
Dative | dudhukṣyamāṇāya | dudhukṣyamāṇābhyām | dudhukṣyamāṇebhyaḥ |
Ablative | dudhukṣyamāṇāt | dudhukṣyamāṇābhyām | dudhukṣyamāṇebhyaḥ |
Genitive | dudhukṣyamāṇasya | dudhukṣyamāṇayoḥ | dudhukṣyamāṇānām |
Locative | dudhukṣyamāṇe | dudhukṣyamāṇayoḥ | dudhukṣyamāṇeṣu |