सुबन्तावली ?दुधुक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादुधुक्ष्यमाणः दुधुक्ष्यमाणौ दुधुक्ष्यमाणाः
सम्बोधनम्दुधुक्ष्यमाण दुधुक्ष्यमाणौ दुधुक्ष्यमाणाः
द्वितीयादुधुक्ष्यमाणम् दुधुक्ष्यमाणौ दुधुक्ष्यमाणान्
तृतीयादुधुक्ष्यमाणेन दुधुक्ष्यमाणाभ्याम् दुधुक्ष्यमाणैः दुधुक्ष्यमाणेभिः
चतुर्थीदुधुक्ष्यमाणाय दुधुक्ष्यमाणाभ्याम् दुधुक्ष्यमाणेभ्यः
पञ्चमीदुधुक्ष्यमाणात् दुधुक्ष्यमाणाभ्याम् दुधुक्ष्यमाणेभ्यः
षष्ठीदुधुक्ष्यमाणस्य दुधुक्ष्यमाणयोः दुधुक्ष्यमाणानाम्
सप्तमीदुधुक्ष्यमाणे दुधुक्ष्यमाणयोः दुधुक्ष्यमाणेषु

समास दुधुक्ष्यमाण

अव्यय ॰दुधुक्ष्यमाणम् ॰दुधुक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria