Declension table of duṣyanta

Deva

MasculineSingularDualPlural
Nominativeduṣyantaḥ duṣyantau duṣyantāḥ
Vocativeduṣyanta duṣyantau duṣyantāḥ
Accusativeduṣyantam duṣyantau duṣyantān
Instrumentalduṣyantena duṣyantābhyām duṣyantaiḥ
Dativeduṣyantāya duṣyantābhyām duṣyantebhyaḥ
Ablativeduṣyantāt duṣyantābhyām duṣyantebhyaḥ
Genitiveduṣyantasya duṣyantayoḥ duṣyantānām
Locativeduṣyante duṣyantayoḥ duṣyanteṣu

Compound duṣyanta -

Adverb -duṣyantam -duṣyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria