Declension table of duṣpūra

Deva

NeuterSingularDualPlural
Nominativeduṣpūram duṣpūre duṣpūrāṇi
Vocativeduṣpūra duṣpūre duṣpūrāṇi
Accusativeduṣpūram duṣpūre duṣpūrāṇi
Instrumentalduṣpūreṇa duṣpūrābhyām duṣpūraiḥ
Dativeduṣpūrāya duṣpūrābhyām duṣpūrebhyaḥ
Ablativeduṣpūrāt duṣpūrābhyām duṣpūrebhyaḥ
Genitiveduṣpūrasya duṣpūrayoḥ duṣpūrāṇām
Locativeduṣpūre duṣpūrayoḥ duṣpūreṣu

Compound duṣpūra -

Adverb -duṣpūram -duṣpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria