सुबन्तावली दुष्प्रयुक्त

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रयुक्तः दुष्प्रयुक्तौ दुष्प्रयुक्ताः
सम्बोधनम्दुष्प्रयुक्त दुष्प्रयुक्तौ दुष्प्रयुक्ताः
द्वितीयादुष्प्रयुक्तम् दुष्प्रयुक्तौ दुष्प्रयुक्तान्
तृतीयादुष्प्रयुक्तेन दुष्प्रयुक्ताभ्याम् दुष्प्रयुक्तैः दुष्प्रयुक्तेभिः
चतुर्थीदुष्प्रयुक्ताय दुष्प्रयुक्ताभ्याम् दुष्प्रयुक्तेभ्यः
पञ्चमीदुष्प्रयुक्तात् दुष्प्रयुक्ताभ्याम् दुष्प्रयुक्तेभ्यः
षष्ठीदुष्प्रयुक्तस्य दुष्प्रयुक्तयोः दुष्प्रयुक्तानाम्
सप्तमीदुष्प्रयुक्ते दुष्प्रयुक्तयोः दुष्प्रयुक्तेषु

समास दुष्प्रयुक्त

अव्यय ॰दुष्प्रयुक्तम् ॰दुष्प्रयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria