Declension table of duṣpraveśa

Deva

MasculineSingularDualPlural
Nominativeduṣpraveśaḥ duṣpraveśau duṣpraveśāḥ
Vocativeduṣpraveśa duṣpraveśau duṣpraveśāḥ
Accusativeduṣpraveśam duṣpraveśau duṣpraveśān
Instrumentalduṣpraveśena duṣpraveśābhyām duṣpraveśaiḥ duṣpraveśebhiḥ
Dativeduṣpraveśāya duṣpraveśābhyām duṣpraveśebhyaḥ
Ablativeduṣpraveśāt duṣpraveśābhyām duṣpraveśebhyaḥ
Genitiveduṣpraveśasya duṣpraveśayoḥ duṣpraveśānām
Locativeduṣpraveśe duṣpraveśayoḥ duṣpraveśeṣu

Compound duṣpraveśa -

Adverb -duṣpraveśam -duṣpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria