Declension table of duṣpīyamāna

Deva

NeuterSingularDualPlural
Nominativeduṣpīyamānam duṣpīyamāne duṣpīyamānāni
Vocativeduṣpīyamāna duṣpīyamāne duṣpīyamānāni
Accusativeduṣpīyamānam duṣpīyamāne duṣpīyamānāni
Instrumentalduṣpīyamānena duṣpīyamānābhyām duṣpīyamānaiḥ
Dativeduṣpīyamānāya duṣpīyamānābhyām duṣpīyamānebhyaḥ
Ablativeduṣpīyamānāt duṣpīyamānābhyām duṣpīyamānebhyaḥ
Genitiveduṣpīyamānasya duṣpīyamānayoḥ duṣpīyamānānām
Locativeduṣpīyamāne duṣpīyamānayoḥ duṣpīyamāneṣu

Compound duṣpīyamāna -

Adverb -duṣpīyamānam -duṣpīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria