Declension table of duṣpīyamāna

Deva

MasculineSingularDualPlural
Nominativeduṣpīyamānaḥ duṣpīyamānau duṣpīyamānāḥ
Vocativeduṣpīyamāna duṣpīyamānau duṣpīyamānāḥ
Accusativeduṣpīyamānam duṣpīyamānau duṣpīyamānān
Instrumentalduṣpīyamānena duṣpīyamānābhyām duṣpīyamānaiḥ duṣpīyamānebhiḥ
Dativeduṣpīyamānāya duṣpīyamānābhyām duṣpīyamānebhyaḥ
Ablativeduṣpīyamānāt duṣpīyamānābhyām duṣpīyamānebhyaḥ
Genitiveduṣpīyamānasya duṣpīyamānayoḥ duṣpīyamānānām
Locativeduṣpīyamāne duṣpīyamānayoḥ duṣpīyamāneṣu

Compound duṣpīyamāna -

Adverb -duṣpīyamānam -duṣpīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria