Declension table of duṣkha

Deva

NeuterSingularDualPlural
Nominativeduṣkham duṣkhe duṣkhāṇi
Vocativeduṣkha duṣkhe duṣkhāṇi
Accusativeduṣkham duṣkhe duṣkhāṇi
Instrumentalduṣkheṇa duṣkhābhyām duṣkhaiḥ
Dativeduṣkhāya duṣkhābhyām duṣkhebhyaḥ
Ablativeduṣkhāt duṣkhābhyām duṣkhebhyaḥ
Genitiveduṣkhasya duṣkhayoḥ duṣkhāṇām
Locativeduṣkhe duṣkhayoḥ duṣkheṣu

Compound duṣkha -

Adverb -duṣkham -duṣkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria