Declension table of duṣkarman

Deva

NeuterSingularDualPlural
Nominativeduṣkarma duṣkarmaṇī duṣkarmāṇi
Vocativeduṣkarman duṣkarma duṣkarmaṇī duṣkarmāṇi
Accusativeduṣkarma duṣkarmaṇī duṣkarmāṇi
Instrumentalduṣkarmaṇā duṣkarmabhyām duṣkarmabhiḥ
Dativeduṣkarmaṇe duṣkarmabhyām duṣkarmabhyaḥ
Ablativeduṣkarmaṇaḥ duṣkarmabhyām duṣkarmabhyaḥ
Genitiveduṣkarmaṇaḥ duṣkarmaṇoḥ duṣkarmaṇām
Locativeduṣkarmaṇi duṣkarmaṇoḥ duṣkarmasu

Compound duṣkarma -

Adverb -duṣkarma -duṣkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria