Declension table of duṣkarman

Deva

MasculineSingularDualPlural
Nominativeduṣkarmā duṣkarmāṇau duṣkarmāṇaḥ
Vocativeduṣkarman duṣkarmāṇau duṣkarmāṇaḥ
Accusativeduṣkarmāṇam duṣkarmāṇau duṣkarmaṇaḥ
Instrumentalduṣkarmaṇā duṣkarmabhyām duṣkarmabhiḥ
Dativeduṣkarmaṇe duṣkarmabhyām duṣkarmabhyaḥ
Ablativeduṣkarmaṇaḥ duṣkarmabhyām duṣkarmabhyaḥ
Genitiveduṣkarmaṇaḥ duṣkarmaṇoḥ duṣkarmaṇām
Locativeduṣkarmaṇi duṣkarmaṇoḥ duṣkarmasu

Compound duṣkarma -

Adverb -duṣkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria